If you want to please Lord Mahadev, recite 'Nirvana Shaktam' every day

Lord Shiva is considered as Adi Dev, along with that it is also believed that Monday is the most suitable day for the worship of Mahadev, the God of Gods. Worshiping Lord Shiva on this day removes all sorrows. Along with this, there is also a special Nirvana Shaktam, the mere recitation of which makes Shiva happy and gives the desired blessing.

Today on Monday, we are going to give you the same Nirvana shot: -

मनोबुद्ध्यहंकार चित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे। न च व्योमभूमि- र्न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम्॥१॥

Know nature and quality of people whose name starts with letter 'R'

न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातु- र्न वा पञ्चकोशाः। न वाक्पाणिपादं न चोपस्थपायू चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥२॥ 

न मे द्वेषरागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्यभावः। न धर्मो न चार्थो न कामो न मोक्षः चिदानंदरूपः शिवोऽहं शिवोऽहम्॥३॥ 

Mahatma Vidur told about the failure of students in their studies

न पुण्यं न पापं न सौख्यं न दुःखम् न मंत्रो न तीर्थ न वेदा न यज्ञाः। अहं भोजनं नैव भोज्यं न भोक्ता चिदानंदरूपः शिवोऽहं शिवोऽहम्॥४॥

न मे मृत्युशंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म। न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥५॥

Do not use these 6 things of others, can cause loss

अहं निर्विकल्पो निराकाररूपः विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम्। सदा मे समत्वं न मुक्तिर्न बन्धः चिदानंदरूपः शिवोऽहं शिवोऽहम्॥६॥ 

Vastu Gyan: Know importance of direction of main door of house

Related News

Join NewsTrack Whatsapp group