Sarpa Suktam: Chanta this on Nagpanchami
Sarpa Suktam: Chanta this on Nagpanchami
Share:

There are many people around the world who suffer from Kalsarpa dosha. On the other hand, if you are one of them, take a bath in the nag-nag-nagin pair of nag-nagin on the day of Nag Panchami with milk and then bathe in pure water and worship with scent, flowers, incense, and lamp and enjoy white sweets.

Now, then recite the snake trunk.


Brahma Loke Cha Ye Sarpah Sheshanagah Purogamah।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada

Vishnu Loke Cha Ye Sarpah Vasuki Pramukhashchaye।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Rudra Loke Cha Ye Sarpah Takshakah Pramukhakhastatha।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Khandavasya Tatha Dahe Swargancha Ye Cha Samashritah।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Sarpa Satre Cha Ye Sarpah Asthikenabhi Rakshitah।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Pralaye Chaiva Ye Sarpah Karkota Pramukhashchaye।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Dharma Loke Cha Ye Sarpah Vaitaranyam Samashritah।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Ye Sarpah Parvata Yeshu Dhari Sandhishu Sansthita।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Grame Va Yadi Varanye Ye Sarpah Pracharanti Cha।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Prithivyam Chaiva Ye Sarpah Ye Sarpah Bila Sansthita।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


Rasatale Cha Ye Sarpah Anantadi Mahabalah।
Namoastu Tebhyah Supritah Prasannah Santu Me Sada॥


॥Iti Nag Stotram Sampurnam॥

The number 786 carries big importance in Muslims religion!

Learn why animals are given as sacrifices Bakrid!

Eid-ul-Zuha festival to be celebrated on this day

Join NewsTrack Whatsapp group
Related News