Read this prayer for liberation of Kalsarp Dosh on Nag Panchami

Nagpanchami is on 25 July this year. In such a situation, let us also tell you that on the day of Nag Panchami, People worship the Naga deities. Actually, it is said that this day should start with the holy remembrance of the serpent gods, because it is a good beginning. With this, it is celebrated when direct serpents are worshiping the deity, then it is auspicious to name all the serpents. Actually, doing this also gives relief in Kalsarpa Yoga. On the day of Nagpanchami, the idol of Nag-Nagin couple should be bathed with milk. After this, after bathing with pure water, worship them with smell, flower, incense and lamp and should be offered white sweets. After that it should be prayed.

Prayer -

सर्वे नागा: प्रीयन्तां मे ये केचित् पृथिवीतले. ये च हेलिमरीचिस्था येन्तरे दिवि संस्थिता..

ये नदीषु महानागा ये सरस्वतिगामिन:. ये च वापीतडागेषु तेषु सर्वेषु वै नम:.. प्रार्थना के बाद नाग गायत्री का जप करें- ॐ नागकुलाय विद्महे विषदन्ताय धीमहि तन्नो सर्प: प्रचोदयात्.

Snake Sukta Text

ब्रह्मलोकुषु ये सर्पा: शेषनाग पुरोगमा:. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा.. इन्द्रलोकेषु ये सर्पा: वासुकि प्रमुखादय:. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा.. कद्रवेयाश्च ये सर्पा: मातृभक्ति परायणा. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा..

इंद्रलोकेषु ये सर्पा: तक्षका प्रमुखादय:. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा.. सत्यलोकेषु ये सर्पा: वासुकिना च रक्षिता. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा.. मलये चैव ये सर्पा: कर्कोटक प्रमुखादय:. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा..

पृथिव्यांचैव ये सर्पा: ये साकेत वासिता. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा.. सर्वग्रामेषु ये सर्पा: वसंतिषु संच्छिता. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा.. ग्रामे वा यदिवारण्ये ये सर्पा प्रचरन्ति च. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा..

समुद्रतीरे ये सर्पा ये सर्पा जलवासिन:. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा.. रसातलेषु या सर्पा: अनन्तादि महाबला:. नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीता: मम सर्वदा..

It is said that by worshiping such a snake god becomes happy and Kaal Sarp Dosh is also reduced.

Also Read:

Nag Panchami 2020: This temple opens once in a year

Sawan 2020: Lord Shiva is also the author of Brahma and Vishnu, know how?

Mukesh Ambani announces, 'will bring the cheapest smartphone in the country'

Jio bringing special service to challenge China's 5G services

 

Related News

Join NewsTrack Whatsapp group