Read Krishna Ashtakam to please Lord Krishna on Janmashtami

The festival of Shri Krishna Janmashtami is celebrated every year. This year, Janmashtmi is being celebrated on two days i.e. 11 and 12 August. Today we are going to tell you which Path you can do to please Shri Krishna. To please Shri Krishna, one should recite Krishna Ashtakam. Today we have brought this Path for you. It is said that every wish of the person will be fulfilled. 

Krishna Ashtakam -

चतुर्मुखादि-संस्तुं समस्तसात्वतानुतम्‌. हलायुधादि-संयुतं नमामि राधिकाधिपम्‌..1..

बकादि-दैत्यकालकं स-गोप-गोपिपालकम्‌. मनोहरासितालकं नमामि राधिकाधिपम्‌..2..

सुरेन्द्रगर्वभंजनं विरंचि-मोह-भंजनम्‌. व्रजांगनानुरंजनं नमामि राधिकाधिपम्‌..3..

मयूरपिच्छमण्डनं गजेन्द्र-दन्त-खण्डनम्‌. नृशंसकंशदण्डनं नमामि राधिकाधिपम्‌..4.. प्रसन्नविप्रदारकं सुदामधामकारकम्‌. सुरद्रुमापहारकं नमामि राधिकाधिपम्‌..5..

धनंजयाजयावहं महाचमूक्षयावहम्‌. पितामहव्यथापहं नमामि राधिकाधिपम्‌..6..

मुनीन्द्रशापकारणं यदुप्रजापहारणम्‌. धराभरावतारणं नमामि राधिकाधिपम्‌..7..

सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम्‌. स्वकीयधाममायिनं नमामि राधिकाधिपम्‌..8.. इदं समाहितो हितं वराष्टकं सदा मुदा. जपंजनो जनुर्जरादितो द्रुतं प्रमुच्यते..9..

इति श्रीपरमहंसब्रह्मानन्दविरचितं कृष्णाष्टकं सम्पूर्णम्‌ .

Know why Gopa-Ashtami is celebrated?

Why the Krishna adorns peacock feathers on his forehead, know the secret

Janmashtami 2020: This year-old tradition breaks in Gorakhnath temple due to corona

Related News

Join NewsTrack Whatsapp group