To make your father happy, read Artha Pitr-Stotra

Today i.e. on 13 September, it is full moon Shradh. In such a situation, Pitra Paksha will start from the very next day. And in Hinduism, Pitru Paksha has been considered very important. In such a situation, everyone worships their ancestors and according to the scriptures, it is considered obligatory for every person to perform Shradh of their ancestors.

At the time of Shraadh, a crow gives auspicious and inauspicious signs; know more

It is said that due to this beliefs and traditions, almost people who are related to Hinduism perform Pitra Tarpan, but apart from performing Pindadan in Pitra Tarpan, there are some hymns that you can chant. Yes, according to the Garuda Purana, after performing the shraddha tarpan pinda dan of the ancestral ancestors on the ancestral side, the text of the ancestral praise given in the Puranas should be revered, because by doing this, the ancestors are pleased with the offspring and the souls are satisfied. So let us know this lesson of ancestral praise.

There are 12 types of Shraddh, know about all

Atha Pitristotra -

अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम्. नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्.. इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा. सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान्.. मन्वादीनां च नेतार: सूर्याचन्दमसोस्तथा. तान् नमस्यामहं सर्वान् पितृनप्युदधावपि.. नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा. द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि:.. देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान्. अक्षय्यस्य सदा दातृन् नमस्येहं कृताञ्जलि:..  

प्रजापते: कश्पाय सोमाय वरुणाय च. योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि:.. नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु. स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे.. सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा. नमस्यामि तथा सोमं पितरं जगतामहम्.. अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम्. अग्रीषोममयं विश्वं यत एतदशेषत:.. ये तु तेजसि ये चैते सोमसूर्याग्रिमूर्तय:. जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण:.. तेभ्योखिलेभ्यो योगिभ्य: पितृभ्यो यतामनस:. नमो नमो नमस्तेस्तु प्रसीदन्तु स्वधाभुज..

To increase love in married life, wear this ring today

Related News

Join NewsTrack Whatsapp group